अथ वेदव्यासकृतं वेङ्कटेशध्यानम् ।। Venkatesha Dhyanam. - स्वामी जी महाराज.

Post Top Ad

अथ वेदव्यासकृतं वेङ्कटेशध्यानम् ।। Venkatesha Dhyanam.

Share This
अथ वेदव्यासकृतं वेङ्कटेशध्यानम् ।।
Venkatesha Dhyanam.
 

वेदव्यासध्यानम्:-
श्रीवेंकटेशमनुवासरमिन्दिरेशं
दुग्धान्नपूर्णमधुशर्करगोघृताढ्यम् ।
रम्भाफलेन सह षड् सयुक्तदिव्य (missing letter?)
राजान्नसूपममृतं स्मरतां करस्थम् ॥ १॥

संपूर्णवृष्टिमिह वर्षय कालमेघैः
दुर्भिक्षकालरहितं कुरु वेंकटेश ।
कारुण्यजीवननिधिर्जगतां त्वमद्य
त्वामेव नौमि सततं वरद प्रसीद ॥ २॥

तिष्ठन् स्वामिसरोवरस्थलवरे श्रीवेंकटेश स्मयन्
लक्ष्म्याऽलङ्कृतबाहुमध्यविलसत्सर्वाङ्गभूषोज्ज्वलः ।
वैकुण्ठाद्रिरसौ समस्तजगतामित्येव सन्दर्शयन्
विश्वालिङ्गनभाग्यवान् विजयते ब्रह्मेन्द्ररुद्रेश्वरः ॥ ३॥

वेदव्यासकृतं ध्यानं निद्रान्ते स्मरतामिदम् ।
सर्वारोग्यं च भोगश्च नराणां तत्पदं भवेत् ॥

।। इति वेदव्यासध्यानम् ।।
www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

नारायण सभी का नित्य कल्याण करें ।। Sansthanam.

।। नारायण नारायण ।।

No comments:

Post a Comment

Post Bottom Ad

Pages