अथ वेङ्कटेशसेवाक्रमः ।। Venkatesha Sevakrama. - स्वामी जी महाराज.

Post Top Ad

अथ वेङ्कटेशसेवाक्रमः ।। Venkatesha Sevakrama.

Share This
अथ वेङ्कटेशसेवाक्रमः ।।
Venkatesha Sevakrama.

यश्चक्रे वेंकटेशस्य सेवाक्रममनुत्तमम् ।
तं शठारिगुरुं वन्दे गार्ग्यं श्रीपुरवासिनम् ॥

श्रीवेन्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ १॥

प्रातरुत्थाय पूतात्मा ध्यायेय स्वगुरोः पदे ।
श्रीवेंकटेशपादाब्जे इयासुवेंकटाचलम् ॥ २॥

चक्रतीर्थे ततः स्नात्वा कृतपूर्वाह्निकक्रियः ।
ध्यायन् श्रिवेंकटाधीशं सेवेयाञ्जनभूधरम् ॥ ३॥

ततः पश्चिमदिग्भागे गत्वा कञ्चिन्महापथम् ।
श्रीवेंकटगिरेर्मूले शेषांशेनोत्थितां भुवः ॥ ४॥

चिञ्चामुन्निद्रसुभगां दिव्यां तन्मूलतः शुभे ।
श्रीनिवासपदाम्भोजे स्वसंकल्पात् समुत्थिते ॥ ५॥

तन्मूलतः स्वयंव्यक्तान् सरोयोगिमुखानपि ।
लक्ष्मीनृसिंहं शेषाद्रिं प्रणिपत्य कृताञ्जलिः ॥ ६॥

दयाशतकमप्युच्चैः स्तोत्रगद्ये समुञ्चरन् ।
भक्तैर्भागवतैस्सार्धमारोहेयं वृषाचलम् ॥ ७॥

घुप्यद्भिः सङ्घशश्चोच्चैर्गोविन्देति पुनःपुनः ।
गच्छद्भिः स्वामिसेवार्थमागच्छद्भिर्निरन्तरम् ॥ ८॥

संपूर्णं लब्धकामैश्च चतुर्वर्गार्थिभिर्नरैः ।
शिखराणि च रम्याणि निर्ज्झरान् परिषत्प्रभुम् ॥ ९॥

श्रीवेंकटेशं संसेव्य गच्छेयं तं महापथम् ।
आरुह्य तिष्ठन्नामोदादञ्ज्नाद्रिशिरोवरम् ॥ १०॥

श्रीवेंकटाचलप्रान्तभूमिपर्यन्तपर्वतान् ।
वापीकूपतटाकादीन् वनान्युपवनानि च ॥ ११॥

सुवर्णमुखरीं चैव शोभमानां महानदीम् ।
धाम गोविन्दराजस्य पश्येयं श्रीपुरीमपि ॥ १२॥

ततः कर्पूरसुरभितीर्थं कर्पूरनिर्ज्झरम् ।
गत्वाऽऽचम्य ततश्चान्यच्छृङ्गमारुह्य सुन्दरम् ॥ १३॥

पक्षिवृक्षाकृतिधरैर्निबिडं नित्यसूरिभिः ।
शीघ्रं क्वचिञ्च गच्छेयं सेवाचपलमानसः ॥ १४॥

सुखमत्रैव वर्तेय रम्ये श्रीशैलसानुनि ।
इतीरयन्मन्दमतिर्गच्छेयं कुत्रचित्पुनः ॥ १५॥

सुवर्चसां सुरूपाणां पुण्यानां मृगपक्षिणाम् ।
शृणुयामद्भुतं शब्दं कूजतां मधुरं पथि ॥ १६॥

अतीत्य कञ्चित्पन्थानमटवीनृहरिं ततः ।
प्रणम्य तदनुज्ञातः प्रविशन्वनमन्तरा ॥ १७॥

सालतालतमालाम्लचन्दनामरभूरुहैः ।
नालिकेराम्रपनसकदलीक्रमुकैरपि ॥ १८॥
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोहरैः ।
भूषितं भूरुहैश्चान्यैर्निर्ज्झरैश्चामलोदकैः ॥ १९॥

सिंहकुञ्जरगोव्याघ्रतरक्षुहरिणादिभिः ।
निर्वै रैर्मृगसङ्घैश्च रममाणैः समाकुलम् ॥ २०॥

मयूरकोकिलानां च मधुरैः कूजितैरपि ।
शारिकाशुकसंलापैर्मोदिताखिलचेतनम् ॥ २१॥

चन्दनागरुसंवाहिमन्दमारुतसेवितम् ।
श्रीमदप्राकृतं दिव्यं झिल्लिकागणनादितम् ॥ २२॥

नयनानन्दजनकं नवीनं पश्यतां सदा ।
सर्वत्र फलपुष्पाढ्यं संपश्येयं वनस्थलम् ॥ २३॥

ततोऽन्यच्छृ ङ्गमारुह्य ततोऽन्यत्रावरुह्य च ।
क्वचिद्गच्छन् क्वचित्तिष्ठन् क्वचिद्ध्यायन् रमापतिम् ॥ २४॥

सानुमन्यं समारोहन् श्रीश मामानयान्तिकम् ।
इति ब्रुवन् यतिवरं प्राप्नुयां परया मुदा ॥ २५॥

तं प्रणम्याभ्यनुज्ञातः परं पन्थानमास्थितः ।
अर्चिरादिपथे दिव्ये मित्रचन्द्रेन्द्रवेधसाम् ॥ २६॥

लोकपङ् क्तिवदत्यन्तरम्यां मण्डपसन्ततिम् ।
संपश्यंस्तत्र गच्छेयं शौरेर्धामान्तिकस्थलम् ॥ २७॥

ततः प्रणवनिस्स्वाणकाहलीनादमेदुरम् ?
शृणुयां श्रोत्रसुखदं दिव्यदुन्दुभिनिस्वनम् ॥ २८॥

ततश्चम्पकपुन्नागवकुलामरभूरुहाम् ।
अन्येषां दिव्यगन्धैश्च नानावर्णैर्मनोरमैः ॥ २९॥

अभ्रङ्कषाणां कुसुमैरनिशं चित्रिताम्बरम् ।
मल्लिकामाधवीजातिपुष्पैश्चित्रितभूतलम् ॥ ३०॥

मध्येमध्ये लसद्दिव्यलीलामण्टपशोभितम् ।
तत्रतत्र स्थितैः क्रीडाशैलैश्चारुभिरुज्ज्वलम् ॥ ३१॥

 

पुण्यपक्षिगणानां च पूरिताशामुखं रवैः ।
पद्मकल्हारकुमुदनीलोत्पलसुगन्धिभिः ॥ ३२॥

राजहंसादिशकुनैः कूजद्भिश्च विराजितैः ।
सरोवापीतटाकाद्यैरावृतं परमाद्भुतैः ॥ ३३॥

अतिप्रमाणमाश्चर्यावहमप्राकृतं शुभम् ।
उद्यानशतसाहस्रमुद्यत्पल्लवकोरकम् ॥ ३४॥

पश्यन् शृङ्गविहीनं तद्गोपुरं प्राप्नुयां परम् ।
ततः श्रीवेंकटेशस्य मन्दिरं लोकवन्दितम् ॥ ३५॥

दिव्यं सुवर्णप्राकारगोपुरैरुज्ज्वलं महत् ।
ततश्चोद्यत्सहस्रांशुशतकोटिसमप्रभम् ॥ ३६॥

मङ्गलं सर्वजगतां मण्डनं शेषभूभृतः ।
भूमावनुपमं दिव्यं लोकानुग्रहकाम्यया ॥ ३७॥

स्वयंव्यक्तं विमानं तदानन्दनिलयाह्वयम् ।
दिव्यं च नगरं पश्यन् श्रीवैकुण्ठमिवापरम् ॥ ३८॥

धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मीति च ब्रुवन् ।
परमानन्दभरितः प्रणमेयं प्रसन्नधीः ॥ ३९॥

ततस्सन्निधिवीथ्यग्रभूषणं पवनात्मजम् ।
नमस्कृत्य ततः पश्यन् सहस्रस्तम्भमण्टपम् ॥ ४०॥

प्रविशेयं प्रसन्नात्मा वैकुण्ठद्वारमद्भुतम् ।
ततः काञ्चनदीप्त्या च रत्नकान्त्या च रूपितम् ॥ ४१॥

भूषितं दिव्यमाल्यैश्च मुक्तादामभिरेव च ।
चन्दनागरुधूपैश्च सर्वतस्सुरभीकृतम् ॥ ४२॥

आज्ञामुद्राधरर्भीमैरस्थानभयशङ्किभिः ।
चण्डप्रचण्डप्रमुखैर्द्वारपालैः सुरक्षितम् ॥ ४३॥

भेरीमृदङ्गपणवतूर्यशङ्खादिभिश्शुभैः ।
अष्टादशविधैर्वाद्यैराघोषितनभस्स्थलम् ॥ ४४॥

ब्रह्मरुद्रादिदेवानां महर्षीणां महात्मनाम् ।
योगिनां सनकादीनां दिव्यस्थाननिवासिनाम् ॥ ४५॥

दिव्याप्सरोगणानां च नृत्तं गीतं च कुर्वताम् ।
चातुर्वर्ण्यप्रसूतानां सदा भक्तिमतां हरौ ॥ ४६॥

आबालवृद्धमाबद्धमस्तकाञ्जलिशोभिनाम् ।
नानादेशागतानां च नराणां भाग्यशालिनाम् ॥ ४७॥

सपुत्रमित्रदाराणां बृन्दैः सान्द्रं सुशोभनम् ।
विच्छिन्नाग्रनिवेशं तत्परीतं द्वारमास्थितः ॥ ४८॥

प्रणम्य भक्त्या साष्टाङ्गं प्रहर्षं प्राप्नुयां परम् ।
तत्र श्रीवेंकटाधीशं ततस्तत्र कृताञ्जलिः ॥ ४९॥

राजवीथीषु रम्यासु प्रदक्षिणपरो भवन् ।
नित्यमुक्तसमानानां तदीयानां महात्मनाम् ॥ ५०॥

भवनानि विचित्राणि पश्यन् हृष्टः पुनःपुनः ।
स्वामिपुष्करिणीतीरं श्रयेयं श्रमनाशनम् ॥ ५१॥

ततस्त्वाचम्य तत्तीर्थे कृतमाध्याह्निकक्रियः ।
वराहरूपिणं देवं वामाङ्कस्थवसुन्धरम् ॥ ५२॥

प्रणम्य प्राञ्जलिः कुर्यां प्रदक्षिणमहं ततः ।
तीर्थं प्रदक्षिणं कुर्वन् श्रीशैलस्तुतिरूपिणीः ॥ ५३॥

कुलशेखरसूक्तीरप्युञ्चार्यानम्य वै रथम् ।
पुनः परीतं विच्छिन्नाभिनिवेशमुपेत्य च ॥ ५४॥

नत्वा श्रीमन्महद्द्वारं प्रविश्यान्तः प्रसन्नधीः ।
आस्थानचिञ्चामचलच्छायां शेषांशकां ततः ॥ ५५॥

आनम्य मण्टपांश्चैव पश्येयं विपुलोन्नतान् ।
बलिपीठं महादिव्यं ब्रह्मरुद्रादिसेवितम् ॥ ५६॥

ध्वजस्तम्भेन सहितं प्रणम्य प्राञ्जलिर्मुदा ।
भावयेयं वृषाद्रीशं प्रणतार्तिहरं प्रभुम् ॥ ५७॥

तत्र प्रदक्षिणपरान्नमस्कारपरान् मुहुः ।
वेदपारायणपरान् वेदान्तव्याक्रियापरान् ॥ ५८॥

इतिहासपुराणादीन् पठतः शृण्वतोऽपि च ।
स्तोत्रपाठे च निरतान् ब्रह्मविद्यासु निष्ठितान् ॥ ५९॥

सङ्कीर्तनपरान् शौरेः गुणश्रवणतत्परान् ।
ध्याननिष्ठान् योगनिष्ठाञ्जपशीलांस्तथा यतीन् ॥ ६०॥

आबद्धाञ्जलिपद्मां ?श्चाप्या? नन्दाश्रुभिराप्लुतान् ।
पुलकाञ्चितगात्रांश्च पूतभावान्महात्मनः ॥ ६१॥

सन्तानधनराज्यश्रीसंपदादिवरार्थिनः ।
लब्ध्वा वरं ततस्तूर्णमिष्टालापपरानपि ॥ ६२॥

सर्वान्महाभागवतान् संपश्येयं पुनःपुनः ।
ततो वेन्कटनायक्याः स्थानं दृष्ट्वा ततःपरम् ॥ ६३॥

आनम्य चम्पकतरुं तन्नामाङ्कितवीथिकाम् ।
प्रदक्षिणपरस्सर्वं पश्येयं च कृताञ्जलिः ॥ ६४॥

शालिमुद्गतिलादीनां शालास्तत्र सहस्रशः ।
सर्वसंपत्समृद्धाश्च पाकशाला मनोरमाः ॥ ६५॥

स्वामिपुष्करिणीतीर्थं दृष्ट्वाऽऽचम्य ततःपरम् ।
यामुनेयाभिधं दिव्यं माल्यागारं मनोहरम् ॥ ६६॥

गोपीनां रमणं तत्र वेणुनादविनोदिनम् ।
सुवर्णमण्टपं चैव नारायणगिरिं तथा ॥ ६७॥

बलिपीठं पुनर्गत्वा प्रत्यग्द्वारं च चाम्पकम् ।
बद्धाञ्जलिस्ततः पश्यन्प्रासादान्परमाद्भुतान् ॥ ६८॥

पायसान्नैर्गुडान्नैश्च शुद्धैरोदनराशिभिः ।
दधिक्षीराज्यसंपन्नैर्मृष्टान्नैर्विविधोदनैः ॥ ६९॥

अपूपैः स्वादुभिर्हृद्यैः शालिपिष्टोपपादितैः ।
सुगन्धैर्गोघृतैः पक्वैः प्रभूतगुडसंमितैः ॥ ७०॥

पृथुकैर्गुडसंमिश्रैस्सजीरकमरीचकैः ।
कन्दमूलफलैश्चैव व्यञ्जनैर्विविधैरपि ॥ ७१॥

संपूर्णं पाकशालां च संप्रविश्याथ सन्नतः ।
श्रियं तत्र स्थितां देवीं श्रीनिवासमनःप्रियाम् ॥ ७२॥

प्रणमेयं तदाज्ञप्तो भजेयं यागशालिकाम् ।
दिव्यं ततो रत्नमयं श्रीमहामणिअमण्टपम् ॥ ७३॥

तत्र शय्यागृहं रम्यं तत्रस्थं देवमच्युतम् ।
श्रिया देव्या धरण्या च सेवितं पार्श्वयोस्सदा ॥ ७४॥

उत्सवार्हमुदाराङ्गमुज्ज्वलायुधभूषणम् ।
प्रणिपत्य प्रसन्नात्मा परमानन्दमाप्नुयाम् ॥ ७५॥

ततः परीत्य तं धन्यो वस्त्रागारं महर्द्धिमत् ।
वाहनानि महार्हाणि विमानं चानतस्ततः ॥ ७६॥

छत्रचामरकोशं च श्रयेयं सैन्यनायकम् ।
ततो रामानुजाचार्यं प्रपन्नकुलशेखरम् ॥ ७७॥

अप्राकृतं विमानं च आनन्दनिलयाह्वयम् ।
प्रणम्य तदनुज्ञातः प्रणमन्नृहरिं ततः ॥ ७८॥

प्रदक्षिणपरो भूत्वा पक्षिराजं त्रयीमयम् ।
परमानन्दजनकं पश्येयं पुष्पमण्टपम् ॥ ७९॥

प्रविश्य पक्षिराजं च भजेयं द्वारपालकौ ।
ततस्तत्र विचित्राणि रत्नानि विविधानि च ॥ ८०॥

वाहनानि महार्हाणि भूषणानि सहस्रशः ।
दिव्याम्बराण्यनेकानि क्षौमपीताम्बराणि च ॥ ८१॥

सुवर्णरौप्यखण्डानि धनानि विविधानि च ।
गजांश्च पशुसङ्घांश्च छत्रव्यजनचामरैः ॥ ८२॥

समस्तदेशजातानि वस्तून्यन्यान्यनेकशः ।
श्रीवेंकटेशप्रीत्यर्थं सर्वदेशनिवासिभिः ॥ ८३॥

सर्वान् समर्पितान् पश्यन्नुपहारांश्च सन्निधौ ।
आत्मस्वरूपानुगुणमपि श्रीशमनःप्रियम् ॥ ८४॥

द्रव्यं व्यक्तिञ्चिद्तुलमुपहारं समर्प्य च ।
प्रणमन् परया भक्त्या भजेयं कृतकृत्यताम् ॥ ८५॥

ततो रामानुजाचार्यं पुरस्कृत्य यतीश्वरम् ।
श्रीवेंकटाचलाधीशं श्रीनिधिं करुणनिअधिम् ॥ ८६॥

अस्मद्भाग्यपरीपाकमखिलाभीष्टदायिनम् ।
नाथं समस्तजगतां नाथं नः कुलदैवतम् ॥ ८७॥

मातरं पितरं बन्धुं भ्रातरं सुहृदं गुरुम् ।
अस्मत्कुलधनं भोग्यमाचार्यकुलदर्शितम् ॥ ८८॥

शेषाचलशिरोरत्नं श्रीनिवासं परात्परम् ।
महनीयं परं ब्रह्म वन्दिषीय पुनःपुनः ॥ ८९॥



पश्यन् रमन् समुत्तिष्ठंस्तुवन्नृत्यन् पुनःपुनः ।
पुलकाञ्चितगात्रश्च भवेयं प्राञ्जलिस्ततः ॥ ९०॥

द्वारपालाभ्यनुज्ञातः कृपया चावलोकितः ।
कथञ्चित्प्रविशन् भीतो महामण्टपमन्तरा ॥ ९१॥

पश्यन् हरिं प्रसन्नात्मा प्राप्नुयामर्धमण्टपम् ।
तस्मिन्धनुर्धरं रामं सौमित्रिमपि जानकीम् ॥ ९२॥

हनूमन्तं च सुग्रीवमङ्गदं दौत्यलक्षणम् ।
विष्वक्सेनं विहङ्गेशमनन्तं चानतस्ततः ॥ ९३॥

उपसृत्य च सोपानं कुलशेखरनाम ?य? कम् ।
भयभक्तिसमाक्रान्तः पार्श्वं दक्षिणमास्थितः ॥ ९४॥

निभ्रुतः प्रणतः प्रह्वो भवेयं प्राञ्जलिस्ततः ।
शुभाः श्रीभट्टनाथस्य सूक्तीर्मङ्गलरूपिणीः ॥ ९५॥

शठारिकलिजिस्सूक्तीश्शरणागतिवाचिकाः ।
श्रीवेंकटेशविषयाः श्रीनिवासमनःप्रियाः ॥ ९६॥

तदीयप्रवरैः सार्धं गद्यं चाप्यनुसन्दधत् ।
श्रीभूमिनीलादेवीनां दिव्यहस्तोपलालितौ ॥ ९७॥

शरण्यौ चाशरण्यानां शङ्खचक्रादिचिह्नितौ ।
विलासविक्रमक्रान्तत्रैलोक्यौ लोकपावनौ ॥ ९८॥

वन्दारुजनमन्दारौ मञ्जीरद्युतिरञ्जितौ ।
हंसकालङ्कृतौ दिव्यौ किङ्किणीकविभूषितौ ॥ ९९॥

पारिजातादिकुसुमैः सूरिभिश्चार्चितौ सदा ।
श्रीमच्छठारिकलिजिच्छ्रीरामानुजयोगिभिः ॥ १००॥

प्राप्यप्रापकभावेन प्रपन्नौ परभक्तितः ।
सेवेय श्रीनिवासस्य चरणौ जलजोपमौ ॥ १०१॥

सौवर्णकाहलाकारे जङ्घे सर्वमनोहरे ।
समानसंनिवेशं च चारुजानुयुगं तथा ॥ १०२॥

कदलीकाण्डकान्तोरुयुगलं चातिसुन्दरम् ।
दिव्यपीताम्बराश्लिष्टं दीप्रकाञ्चीगुणोज्ज्वलम् ॥ १०३॥

कटीतटं च रुचिरं कान्तखङ्गविराजितम् ।
वन्दारुभववाराशिकटीदघ्नत्वसूचकम् ॥ १०४॥

करं वामं कटिन्यस्तं कनत्कङ्कणभूषणम् ।
वैकुण्ठमेतद्धामेति व्यञ्जकं दक्षिणं करम् ॥ १०५॥

लावण्यनिम्नगावर्तनाभिं चापि तनूदरम् ।
इन्दिरामन्दिरं वक्षश्चन्द्रचन्दनचर्चितम् ॥ १०६॥

विहरन्तीं श्रियं तत्र वेंकटाचलनायकाम् ।
ग्रीवां च कम्बुवत्कान्तां ग्रैवेयकविभूषिताम् ॥ १०७॥

समस्तशोकशमनं चन्द्रकान्तं तदाननम् ।
शुचिस्मितं सुन्दरोष्टं शोभनाधरपल्लवम् ॥ १०८॥

सुकपोलौ सुनासां च सुन्दरभ्रूलतायुगम् ।
दयाकञ्चुकितापाङ्गैर्दृष्टादृष्टफलप्रदे ॥ १०९॥

दिव्याम्बुजदलाकारे दीर्घे दिव्ये च लोचने ।
तथा करयुगा दञ्चच्छङ्खचक्रे सदोज्ज्वले ॥ ११०॥
उन्नतांसयुगालम्बिलसन्मकरकुण्डले ।
उदग्रकर्णचापौ चाप्युल्लसत्कर्णपूरके ॥ १११॥

रम्ये ललाटे विलसदूर्ध्वपुण्ड्रं ललाटिकाम् ।
लसद्रत्नकिरीटं च जगन्नाथत्वसूचकम् ॥ ११२॥

एवं सर्वाङ्गसौन्दर्यमियतारहितं प्रभुम् ।
आपादमौलिलावण्यमखिलाभरणादिकम् ॥ ११३॥

समस्तार्तिहरं सद्यस्सौख्यदं च पृथक् पृथक् ।
अनुभूयानुभूयाहमाप्नुयां प्रीतिमुत्तमाम् ॥ ११४॥

सर्वाङ्गसुन्दरं पुंसां दृष्टिचित्तापहारिणम् ।
महनीयोपवीतेन वैजयन्त्यादिभूषितम् ॥ ११५॥

हारकेयूरकटकैरन्यैराभरणोत्तमैः ।
माल्यैश्चन्दनपुन्नागमालतीकुसुमाञ्चितैः ॥ ११६॥
अन्यैः कमलकल्हारैरसंख्येयैरलङ्कृतम् ।
सौशील्याश्रितवात्सल्यसौलभ्यादिगुणार्णवम् ॥ ११७॥

वेदान्तवेद्यविभवं विधिरुद्रादिसेवितम् ।
चिन्तामणिमशेषाणां शेषाचलशिरोमणिम् ॥ ११८॥

श्रीभूनीलाकुचमणिं देवदेवशिखामणिम् ।
वैकुण्ठनाथं मन्नाथं वासुदेवमिवापरम् ॥ ११९॥

वेङ्कटाचलशृङ्गाग्रंविहाररसिकं हरिम् ।
पश्यन् पश्यन्प्रसन्नात्मा भवेयं नित्यकिङ्करः ॥ १२०॥

इत्थं श्रीवेङ्कटेशस्य सेवाक्रमपरां शुभाम् ।
गार्ग्यश्रीशठजिद्दाससूक्तिं श्रुतिसुखावहाम् ॥ १२१॥

प्राप्यां च प्रार्थनारूपामनुसन्दधतोऽन्वहम् ।
लभन्ते श्रीनिवासस्य नित्यसेवामनुत्तमाम् ॥ १२२॥



।। श्रीघनगुरवेनमः । इति वेंकटेशसेवाक्रमः ।।

www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

नारायण सभी का नित्य कल्याण करें ।। Sansthanam.

।। नारायण नारायण ।।

1 comment:

  1. जय श्रीमन्नारायण....।।

    ReplyDelete

Post Bottom Ad

Pages