अथ मृतसञ्जीविनी मन्त्रः ।। - स्वामी जी महाराज.

Post Top Ad

अथ मृतसञ्जीविनी मन्त्रः ।।

Share This
मृतसञ्जीविनी मन्त्रः ॥

अथ मृतसञ्जीविनी मन्त्रः ।।
शुक्र ऋषिः, गायत्री छन्दः, मृतसञ्जीवनी देवी देवता ।
ह्रीं बीजं, स्वाहा शक्तिः, हंसः कीलकं, न्यासं मूलेन ।

विनियोगः समाख्यात स्त्रिचतुश्चैककं पुनः ।
षट् चतु द्विककेनैव षडङ्गानि समाचरेत् ।।

१ ह्रीं हंसः, २ सञ्जीविनि, ३ जूं, ४ जीवम्प्राणग्रन्थिं, ५ कुरु स्वाहा ।


ह्रीं हंसः, सञ्जीविनि, जूं हंसः कुरु कुरु, कुरु सौः सौः, स्वाहा ।।

Swami Dhananjay Maharaj.

No comments:

Post a Comment

Post Bottom Ad

Pages